चूर्णयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चूर्णयितव्यः
चूर्णयितव्यौ
चूर्णयितव्याः
सम्बोधन
चूर्णयितव्य
चूर्णयितव्यौ
चूर्णयितव्याः
द्वितीया
चूर्णयितव्यम्
चूर्णयितव्यौ
चूर्णयितव्यान्
तृतीया
चूर्णयितव्येन
चूर्णयितव्याभ्याम्
चूर्णयितव्यैः
चतुर्थी
चूर्णयितव्याय
चूर्णयितव्याभ्याम्
चूर्णयितव्येभ्यः
पञ्चमी
चूर्णयितव्यात् / चूर्णयितव्याद्
चूर्णयितव्याभ्याम्
चूर्णयितव्येभ्यः
षष्ठी
चूर्णयितव्यस्य
चूर्णयितव्ययोः
चूर्णयितव्यानाम्
सप्तमी
चूर्णयितव्ये
चूर्णयितव्ययोः
चूर्णयितव्येषु
 
एक
द्वि
बहु
प्रथमा
चूर्णयितव्यः
चूर्णयितव्यौ
चूर्णयितव्याः
सम्बोधन
चूर्णयितव्य
चूर्णयितव्यौ
चूर्णयितव्याः
द्वितीया
चूर्णयितव्यम्
चूर्णयितव्यौ
चूर्णयितव्यान्
तृतीया
चूर्णयितव्येन
चूर्णयितव्याभ्याम्
चूर्णयितव्यैः
चतुर्थी
चूर्णयितव्याय
चूर्णयितव्याभ्याम्
चूर्णयितव्येभ्यः
पञ्चमी
चूर्णयितव्यात् / चूर्णयितव्याद्
चूर्णयितव्याभ्याम्
चूर्णयितव्येभ्यः
षष्ठी
चूर्णयितव्यस्य
चूर्णयितव्ययोः
चूर्णयितव्यानाम्
सप्तमी
चूर्णयितव्ये
चूर्णयितव्ययोः
चूर्णयितव्येषु


अन्याः