चूर्णक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चूर्णकः
चूर्णकौ
चूर्णकाः
सम्बोधन
चूर्णक
चूर्णकौ
चूर्णकाः
द्वितीया
चूर्णकम्
चूर्णकौ
चूर्णकान्
तृतीया
चूर्णकेन
चूर्णकाभ्याम्
चूर्णकैः
चतुर्थी
चूर्णकाय
चूर्णकाभ्याम्
चूर्णकेभ्यः
पञ्चमी
चूर्णकात् / चूर्णकाद्
चूर्णकाभ्याम्
चूर्णकेभ्यः
षष्ठी
चूर्णकस्य
चूर्णकयोः
चूर्णकानाम्
सप्तमी
चूर्णके
चूर्णकयोः
चूर्णकेषु
 
एक
द्वि
बहु
प्रथमा
चूर्णकः
चूर्णकौ
चूर्णकाः
सम्बोधन
चूर्णक
चूर्णकौ
चूर्णकाः
द्वितीया
चूर्णकम्
चूर्णकौ
चूर्णकान्
तृतीया
चूर्णकेन
चूर्णकाभ्याम्
चूर्णकैः
चतुर्थी
चूर्णकाय
चूर्णकाभ्याम्
चूर्णकेभ्यः
पञ्चमी
चूर्णकात् / चूर्णकाद्
चूर्णकाभ्याम्
चूर्णकेभ्यः
षष्ठी
चूर्णकस्य
चूर्णकयोः
चूर्णकानाम्
सप्तमी
चूर्णके
चूर्णकयोः
चूर्णकेषु


अन्याः