चूरणीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चूरणीयः
चूरणीयौ
चूरणीयाः
सम्बोधन
चूरणीय
चूरणीयौ
चूरणीयाः
द्वितीया
चूरणीयम्
चूरणीयौ
चूरणीयान्
तृतीया
चूरणीयेन
चूरणीयाभ्याम्
चूरणीयैः
चतुर्थी
चूरणीयाय
चूरणीयाभ्याम्
चूरणीयेभ्यः
पञ्चमी
चूरणीयात् / चूरणीयाद्
चूरणीयाभ्याम्
चूरणीयेभ्यः
षष्ठी
चूरणीयस्य
चूरणीययोः
चूरणीयानाम्
सप्तमी
चूरणीये
चूरणीययोः
चूरणीयेषु
 
एक
द्वि
बहु
प्रथमा
चूरणीयः
चूरणीयौ
चूरणीयाः
सम्बोधन
चूरणीय
चूरणीयौ
चूरणीयाः
द्वितीया
चूरणीयम्
चूरणीयौ
चूरणीयान्
तृतीया
चूरणीयेन
चूरणीयाभ्याम्
चूरणीयैः
चतुर्थी
चूरणीयाय
चूरणीयाभ्याम्
चूरणीयेभ्यः
पञ्चमी
चूरणीयात् / चूरणीयाद्
चूरणीयाभ्याम्
चूरणीयेभ्यः
षष्ठी
चूरणीयस्य
चूरणीययोः
चूरणीयानाम्
सप्तमी
चूरणीये
चूरणीययोः
चूरणीयेषु


अन्याः