चूडा शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चूडा
चूडे
चूडाः
सम्बोधन
चूडे
चूडे
चूडाः
द्वितीया
चूडाम्
चूडे
चूडाः
तृतीया
चूडया
चूडाभ्याम्
चूडाभिः
चतुर्थी
चूडायै
चूडाभ्याम्
चूडाभ्यः
पञ्चमी
चूडायाः
चूडाभ्याम्
चूडाभ्यः
षष्ठी
चूडायाः
चूडयोः
चूडानाम्
सप्तमी
चूडायाम्
चूडयोः
चूडासु
 
एक
द्वि
बहु
प्रथमा
चूडा
चूडे
चूडाः
सम्बोधन
चूडे
चूडे
चूडाः
द्वितीया
चूडाम्
चूडे
चूडाः
तृतीया
चूडया
चूडाभ्याम्
चूडाभिः
चतुर्थी
चूडायै
चूडाभ्याम्
चूडाभ्यः
पञ्चमी
चूडायाः
चूडाभ्याम्
चूडाभ्यः
षष्ठी
चूडायाः
चूडयोः
चूडानाम्
सप्तमी
चूडायाम्
चूडयोः
चूडासु


अन्याः