चुल्लित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चुल्लितः
चुल्लितौ
चुल्लिताः
सम्बोधन
चुल्लित
चुल्लितौ
चुल्लिताः
द्वितीया
चुल्लितम्
चुल्लितौ
चुल्लितान्
तृतीया
चुल्लितेन
चुल्लिताभ्याम्
चुल्लितैः
चतुर्थी
चुल्लिताय
चुल्लिताभ्याम्
चुल्लितेभ्यः
पञ्चमी
चुल्लितात् / चुल्लिताद्
चुल्लिताभ्याम्
चुल्लितेभ्यः
षष्ठी
चुल्लितस्य
चुल्लितयोः
चुल्लितानाम्
सप्तमी
चुल्लिते
चुल्लितयोः
चुल्लितेषु
 
एक
द्वि
बहु
प्रथमा
चुल्लितः
चुल्लितौ
चुल्लिताः
सम्बोधन
चुल्लित
चुल्लितौ
चुल्लिताः
द्वितीया
चुल्लितम्
चुल्लितौ
चुल्लितान्
तृतीया
चुल्लितेन
चुल्लिताभ्याम्
चुल्लितैः
चतुर्थी
चुल्लिताय
चुल्लिताभ्याम्
चुल्लितेभ्यः
पञ्चमी
चुल्लितात् / चुल्लिताद्
चुल्लिताभ्याम्
चुल्लितेभ्यः
षष्ठी
चुल्लितस्य
चुल्लितयोः
चुल्लितानाम्
सप्तमी
चुल्लिते
चुल्लितयोः
चुल्लितेषु


अन्याः