चुम्ब शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चुम्बः
चुम्बौ
चुम्बाः
सम्बोधन
चुम्ब
चुम्बौ
चुम्बाः
द्वितीया
चुम्बम्
चुम्बौ
चुम्बान्
तृतीया
चुम्बेन
चुम्बाभ्याम्
चुम्बैः
चतुर्थी
चुम्बाय
चुम्बाभ्याम्
चुम्बेभ्यः
पञ्चमी
चुम्बात् / चुम्बाद्
चुम्बाभ्याम्
चुम्बेभ्यः
षष्ठी
चुम्बस्य
चुम्बयोः
चुम्बानाम्
सप्तमी
चुम्बे
चुम्बयोः
चुम्बेषु
 
एक
द्वि
बहु
प्रथमा
चुम्बः
चुम्बौ
चुम्बाः
सम्बोधन
चुम्ब
चुम्बौ
चुम्बाः
द्वितीया
चुम्बम्
चुम्बौ
चुम्बान्
तृतीया
चुम्बेन
चुम्बाभ्याम्
चुम्बैः
चतुर्थी
चुम्बाय
चुम्बाभ्याम्
चुम्बेभ्यः
पञ्चमी
चुम्बात् / चुम्बाद्
चुम्बाभ्याम्
चुम्बेभ्यः
षष्ठी
चुम्बस्य
चुम्बयोः
चुम्बानाम्
सप्तमी
चुम्बे
चुम्बयोः
चुम्बेषु


अन्याः