चुण्डनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चुण्डनीयः
चुण्डनीयौ
चुण्डनीयाः
सम्बोधन
चुण्डनीय
चुण्डनीयौ
चुण्डनीयाः
द्वितीया
चुण्डनीयम्
चुण्डनीयौ
चुण्डनीयान्
तृतीया
चुण्डनीयेन
चुण्डनीयाभ्याम्
चुण्डनीयैः
चतुर्थी
चुण्डनीयाय
चुण्डनीयाभ्याम्
चुण्डनीयेभ्यः
पञ्चमी
चुण्डनीयात् / चुण्डनीयाद्
चुण्डनीयाभ्याम्
चुण्डनीयेभ्यः
षष्ठी
चुण्डनीयस्य
चुण्डनीययोः
चुण्डनीयानाम्
सप्तमी
चुण्डनीये
चुण्डनीययोः
चुण्डनीयेषु
 
एक
द्वि
बहु
प्रथमा
चुण्डनीयः
चुण्डनीयौ
चुण्डनीयाः
सम्बोधन
चुण्डनीय
चुण्डनीयौ
चुण्डनीयाः
द्वितीया
चुण्डनीयम्
चुण्डनीयौ
चुण्डनीयान्
तृतीया
चुण्डनीयेन
चुण्डनीयाभ्याम्
चुण्डनीयैः
चतुर्थी
चुण्डनीयाय
चुण्डनीयाभ्याम्
चुण्डनीयेभ्यः
पञ्चमी
चुण्डनीयात् / चुण्डनीयाद्
चुण्डनीयाभ्याम्
चुण्डनीयेभ्यः
षष्ठी
चुण्डनीयस्य
चुण्डनीययोः
चुण्डनीयानाम्
सप्तमी
चुण्डनीये
चुण्डनीययोः
चुण्डनीयेषु


अन्याः