चुण्टितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चुण्टितव्यः
चुण्टितव्यौ
चुण्टितव्याः
सम्बोधन
चुण्टितव्य
चुण्टितव्यौ
चुण्टितव्याः
द्वितीया
चुण्टितव्यम्
चुण्टितव्यौ
चुण्टितव्यान्
तृतीया
चुण्टितव्येन
चुण्टितव्याभ्याम्
चुण्टितव्यैः
चतुर्थी
चुण्टितव्याय
चुण्टितव्याभ्याम्
चुण्टितव्येभ्यः
पञ्चमी
चुण्टितव्यात् / चुण्टितव्याद्
चुण्टितव्याभ्याम्
चुण्टितव्येभ्यः
षष्ठी
चुण्टितव्यस्य
चुण्टितव्ययोः
चुण्टितव्यानाम्
सप्तमी
चुण्टितव्ये
चुण्टितव्ययोः
चुण्टितव्येषु
 
एक
द्वि
बहु
प्रथमा
चुण्टितव्यः
चुण्टितव्यौ
चुण्टितव्याः
सम्बोधन
चुण्टितव्य
चुण्टितव्यौ
चुण्टितव्याः
द्वितीया
चुण्टितव्यम्
चुण्टितव्यौ
चुण्टितव्यान्
तृतीया
चुण्टितव्येन
चुण्टितव्याभ्याम्
चुण्टितव्यैः
चतुर्थी
चुण्टितव्याय
चुण्टितव्याभ्याम्
चुण्टितव्येभ्यः
पञ्चमी
चुण्टितव्यात् / चुण्टितव्याद्
चुण्टितव्याभ्याम्
चुण्टितव्येभ्यः
षष्ठी
चुण्टितव्यस्य
चुण्टितव्ययोः
चुण्टितव्यानाम्
सप्तमी
चुण्टितव्ये
चुण्टितव्ययोः
चुण्टितव्येषु


अन्याः