चुण्टमान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चुण्टमानः
चुण्टमानौ
चुण्टमानाः
सम्बोधन
चुण्टमान
चुण्टमानौ
चुण्टमानाः
द्वितीया
चुण्टमानम्
चुण्टमानौ
चुण्टमानान्
तृतीया
चुण्टमानेन
चुण्टमानाभ्याम्
चुण्टमानैः
चतुर्थी
चुण्टमानाय
चुण्टमानाभ्याम्
चुण्टमानेभ्यः
पञ्चमी
चुण्टमानात् / चुण्टमानाद्
चुण्टमानाभ्याम्
चुण्टमानेभ्यः
षष्ठी
चुण्टमानस्य
चुण्टमानयोः
चुण्टमानानाम्
सप्तमी
चुण्टमाने
चुण्टमानयोः
चुण्टमानेषु
 
एक
द्वि
बहु
प्रथमा
चुण्टमानः
चुण्टमानौ
चुण्टमानाः
सम्बोधन
चुण्टमान
चुण्टमानौ
चुण्टमानाः
द्वितीया
चुण्टमानम्
चुण्टमानौ
चुण्टमानान्
तृतीया
चुण्टमानेन
चुण्टमानाभ्याम्
चुण्टमानैः
चतुर्थी
चुण्टमानाय
चुण्टमानाभ्याम्
चुण्टमानेभ्यः
पञ्चमी
चुण्टमानात् / चुण्टमानाद्
चुण्टमानाभ्याम्
चुण्टमानेभ्यः
षष्ठी
चुण्टमानस्य
चुण्टमानयोः
चुण्टमानानाम्
सप्तमी
चुण्टमाने
चुण्टमानयोः
चुण्टमानेषु


अन्याः