चुण्टक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चुण्टकः
चुण्टकौ
चुण्टकाः
सम्बोधन
चुण्टक
चुण्टकौ
चुण्टकाः
द्वितीया
चुण्टकम्
चुण्टकौ
चुण्टकान्
तृतीया
चुण्टकेन
चुण्टकाभ्याम्
चुण्टकैः
चतुर्थी
चुण्टकाय
चुण्टकाभ्याम्
चुण्टकेभ्यः
पञ्चमी
चुण्टकात् / चुण्टकाद्
चुण्टकाभ्याम्
चुण्टकेभ्यः
षष्ठी
चुण्टकस्य
चुण्टकयोः
चुण्टकानाम्
सप्तमी
चुण्टके
चुण्टकयोः
चुण्टकेषु
 
एक
द्वि
बहु
प्रथमा
चुण्टकः
चुण्टकौ
चुण्टकाः
सम्बोधन
चुण्टक
चुण्टकौ
चुण्टकाः
द्वितीया
चुण्टकम्
चुण्टकौ
चुण्टकान्
तृतीया
चुण्टकेन
चुण्टकाभ्याम्
चुण्टकैः
चतुर्थी
चुण्टकाय
चुण्टकाभ्याम्
चुण्टकेभ्यः
पञ्चमी
चुण्टकात् / चुण्टकाद्
चुण्टकाभ्याम्
चुण्टकेभ्यः
षष्ठी
चुण्टकस्य
चुण्टकयोः
चुण्टकानाम्
सप्तमी
चुण्टके
चुण्टकयोः
चुण्टकेषु


अन्याः