चुड्डितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चुड्डितव्यः
चुड्डितव्यौ
चुड्डितव्याः
सम्बोधन
चुड्डितव्य
चुड्डितव्यौ
चुड्डितव्याः
द्वितीया
चुड्डितव्यम्
चुड्डितव्यौ
चुड्डितव्यान्
तृतीया
चुड्डितव्येन
चुड्डितव्याभ्याम्
चुड्डितव्यैः
चतुर्थी
चुड्डितव्याय
चुड्डितव्याभ्याम्
चुड्डितव्येभ्यः
पञ्चमी
चुड्डितव्यात् / चुड्डितव्याद्
चुड्डितव्याभ्याम्
चुड्डितव्येभ्यः
षष्ठी
चुड्डितव्यस्य
चुड्डितव्ययोः
चुड्डितव्यानाम्
सप्तमी
चुड्डितव्ये
चुड्डितव्ययोः
चुड्डितव्येषु
 
एक
द्वि
बहु
प्रथमा
चुड्डितव्यः
चुड्डितव्यौ
चुड्डितव्याः
सम्बोधन
चुड्डितव्य
चुड्डितव्यौ
चुड्डितव्याः
द्वितीया
चुड्डितव्यम्
चुड्डितव्यौ
चुड्डितव्यान्
तृतीया
चुड्डितव्येन
चुड्डितव्याभ्याम्
चुड्डितव्यैः
चतुर्थी
चुड्डितव्याय
चुड्डितव्याभ्याम्
चुड्डितव्येभ्यः
पञ्चमी
चुड्डितव्यात् / चुड्डितव्याद्
चुड्डितव्याभ्याम्
चुड्डितव्येभ्यः
षष्ठी
चुड्डितव्यस्य
चुड्डितव्ययोः
चुड्डितव्यानाम्
सप्तमी
चुड्डितव्ये
चुड्डितव्ययोः
चुड्डितव्येषु


अन्याः