चुडित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चुडितः
चुडितौ
चुडिताः
सम्बोधन
चुडित
चुडितौ
चुडिताः
द्वितीया
चुडितम्
चुडितौ
चुडितान्
तृतीया
चुडितेन
चुडिताभ्याम्
चुडितैः
चतुर्थी
चुडिताय
चुडिताभ्याम्
चुडितेभ्यः
पञ्चमी
चुडितात् / चुडिताद्
चुडिताभ्याम्
चुडितेभ्यः
षष्ठी
चुडितस्य
चुडितयोः
चुडितानाम्
सप्तमी
चुडिते
चुडितयोः
चुडितेषु
 
एक
द्वि
बहु
प्रथमा
चुडितः
चुडितौ
चुडिताः
सम्बोधन
चुडित
चुडितौ
चुडिताः
द्वितीया
चुडितम्
चुडितौ
चुडितान्
तृतीया
चुडितेन
चुडिताभ्याम्
चुडितैः
चतुर्थी
चुडिताय
चुडिताभ्याम्
चुडितेभ्यः
पञ्चमी
चुडितात् / चुडिताद्
चुडिताभ्याम्
चुडितेभ्यः
षष्ठी
चुडितस्य
चुडितयोः
चुडितानाम्
सप्तमी
चुडिते
चुडितयोः
चुडितेषु


अन्याः