चुट्टयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चुट्टयितव्यः
चुट्टयितव्यौ
चुट्टयितव्याः
सम्बोधन
चुट्टयितव्य
चुट्टयितव्यौ
चुट्टयितव्याः
द्वितीया
चुट्टयितव्यम्
चुट्टयितव्यौ
चुट्टयितव्यान्
तृतीया
चुट्टयितव्येन
चुट्टयितव्याभ्याम्
चुट्टयितव्यैः
चतुर्थी
चुट्टयितव्याय
चुट्टयितव्याभ्याम्
चुट्टयितव्येभ्यः
पञ्चमी
चुट्टयितव्यात् / चुट्टयितव्याद्
चुट्टयितव्याभ्याम्
चुट्टयितव्येभ्यः
षष्ठी
चुट्टयितव्यस्य
चुट्टयितव्ययोः
चुट्टयितव्यानाम्
सप्तमी
चुट्टयितव्ये
चुट्टयितव्ययोः
चुट्टयितव्येषु
 
एक
द्वि
बहु
प्रथमा
चुट्टयितव्यः
चुट्टयितव्यौ
चुट्टयितव्याः
सम्बोधन
चुट्टयितव्य
चुट्टयितव्यौ
चुट्टयितव्याः
द्वितीया
चुट्टयितव्यम्
चुट्टयितव्यौ
चुट्टयितव्यान्
तृतीया
चुट्टयितव्येन
चुट्टयितव्याभ्याम्
चुट्टयितव्यैः
चतुर्थी
चुट्टयितव्याय
चुट्टयितव्याभ्याम्
चुट्टयितव्येभ्यः
पञ्चमी
चुट्टयितव्यात् / चुट्टयितव्याद्
चुट्टयितव्याभ्याम्
चुट्टयितव्येभ्यः
षष्ठी
चुट्टयितव्यस्य
चुट्टयितव्ययोः
चुट्टयितव्यानाम्
सप्तमी
चुट्टयितव्ये
चुट्टयितव्ययोः
चुट्टयितव्येषु


अन्याः