चुट्टनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चुट्टनीयः
चुट्टनीयौ
चुट्टनीयाः
सम्बोधन
चुट्टनीय
चुट्टनीयौ
चुट्टनीयाः
द्वितीया
चुट्टनीयम्
चुट्टनीयौ
चुट्टनीयान्
तृतीया
चुट्टनीयेन
चुट्टनीयाभ्याम्
चुट्टनीयैः
चतुर्थी
चुट्टनीयाय
चुट्टनीयाभ्याम्
चुट्टनीयेभ्यः
पञ्चमी
चुट्टनीयात् / चुट्टनीयाद्
चुट्टनीयाभ्याम्
चुट्टनीयेभ्यः
षष्ठी
चुट्टनीयस्य
चुट्टनीययोः
चुट्टनीयानाम्
सप्तमी
चुट्टनीये
चुट्टनीययोः
चुट्टनीयेषु
 
एक
द्वि
बहु
प्रथमा
चुट्टनीयः
चुट्टनीयौ
चुट्टनीयाः
सम्बोधन
चुट्टनीय
चुट्टनीयौ
चुट्टनीयाः
द्वितीया
चुट्टनीयम्
चुट्टनीयौ
चुट्टनीयान्
तृतीया
चुट्टनीयेन
चुट्टनीयाभ्याम्
चुट्टनीयैः
चतुर्थी
चुट्टनीयाय
चुट्टनीयाभ्याम्
चुट्टनीयेभ्यः
पञ्चमी
चुट्टनीयात् / चुट्टनीयाद्
चुट्टनीयाभ्याम्
चुट्टनीयेभ्यः
षष्ठी
चुट्टनीयस्य
चुट्टनीययोः
चुट्टनीयानाम्
सप्तमी
चुट्टनीये
चुट्टनीययोः
चुट्टनीयेषु


अन्याः