चुटनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चुटनीयः
चुटनीयौ
चुटनीयाः
सम्बोधन
चुटनीय
चुटनीयौ
चुटनीयाः
द्वितीया
चुटनीयम्
चुटनीयौ
चुटनीयान्
तृतीया
चुटनीयेन
चुटनीयाभ्याम्
चुटनीयैः
चतुर्थी
चुटनीयाय
चुटनीयाभ्याम्
चुटनीयेभ्यः
पञ्चमी
चुटनीयात् / चुटनीयाद्
चुटनीयाभ्याम्
चुटनीयेभ्यः
षष्ठी
चुटनीयस्य
चुटनीययोः
चुटनीयानाम्
सप्तमी
चुटनीये
चुटनीययोः
चुटनीयेषु
 
एक
द्वि
बहु
प्रथमा
चुटनीयः
चुटनीयौ
चुटनीयाः
सम्बोधन
चुटनीय
चुटनीयौ
चुटनीयाः
द्वितीया
चुटनीयम्
चुटनीयौ
चुटनीयान्
तृतीया
चुटनीयेन
चुटनीयाभ्याम्
चुटनीयैः
चतुर्थी
चुटनीयाय
चुटनीयाभ्याम्
चुटनीयेभ्यः
पञ्चमी
चुटनीयात् / चुटनीयाद्
चुटनीयाभ्याम्
चुटनीयेभ्यः
षष्ठी
चुटनीयस्य
चुटनीययोः
चुटनीयानाम्
सप्तमी
चुटनीये
चुटनीययोः
चुटनीयेषु


अन्याः