चुचनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चुचनीयः
चुचनीयौ
चुचनीयाः
सम्बोधन
चुचनीय
चुचनीयौ
चुचनीयाः
द्वितीया
चुचनीयम्
चुचनीयौ
चुचनीयान्
तृतीया
चुचनीयेन
चुचनीयाभ्याम्
चुचनीयैः
चतुर्थी
चुचनीयाय
चुचनीयाभ्याम्
चुचनीयेभ्यः
पञ्चमी
चुचनीयात् / चुचनीयाद्
चुचनीयाभ्याम्
चुचनीयेभ्यः
षष्ठी
चुचनीयस्य
चुचनीययोः
चुचनीयानाम्
सप्तमी
चुचनीये
चुचनीययोः
चुचनीयेषु
 
एक
द्वि
बहु
प्रथमा
चुचनीयः
चुचनीयौ
चुचनीयाः
सम्बोधन
चुचनीय
चुचनीयौ
चुचनीयाः
द्वितीया
चुचनीयम्
चुचनीयौ
चुचनीयान्
तृतीया
चुचनीयेन
चुचनीयाभ्याम्
चुचनीयैः
चतुर्थी
चुचनीयाय
चुचनीयाभ्याम्
चुचनीयेभ्यः
पञ्चमी
चुचनीयात् / चुचनीयाद्
चुचनीयाभ्याम्
चुचनीयेभ्यः
षष्ठी
चुचनीयस्य
चुचनीययोः
चुचनीयानाम्
सप्तमी
चुचनीये
चुचनीययोः
चुचनीयेषु


अन्याः