चुचक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चुचकः
चुचकौ
चुचकाः
सम्बोधन
चुचक
चुचकौ
चुचकाः
द्वितीया
चुचकम्
चुचकौ
चुचकान्
तृतीया
चुचकेन
चुचकाभ्याम्
चुचकैः
चतुर्थी
चुचकाय
चुचकाभ्याम्
चुचकेभ्यः
पञ्चमी
चुचकात् / चुचकाद्
चुचकाभ्याम्
चुचकेभ्यः
षष्ठी
चुचकस्य
चुचकयोः
चुचकानाम्
सप्तमी
चुचके
चुचकयोः
चुचकेषु
 
एक
द्वि
बहु
प्रथमा
चुचकः
चुचकौ
चुचकाः
सम्बोधन
चुचक
चुचकौ
चुचकाः
द्वितीया
चुचकम्
चुचकौ
चुचकान्
तृतीया
चुचकेन
चुचकाभ्याम्
चुचकैः
चतुर्थी
चुचकाय
चुचकाभ्याम्
चुचकेभ्यः
पञ्चमी
चुचकात् / चुचकाद्
चुचकाभ्याम्
चुचकेभ्यः
षष्ठी
चुचकस्य
चुचकयोः
चुचकानाम्
सप्तमी
चुचके
चुचकयोः
चुचकेषु


अन्याः