चीवितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चीवितव्यः
चीवितव्यौ
चीवितव्याः
सम्बोधन
चीवितव्य
चीवितव्यौ
चीवितव्याः
द्वितीया
चीवितव्यम्
चीवितव्यौ
चीवितव्यान्
तृतीया
चीवितव्येन
चीवितव्याभ्याम्
चीवितव्यैः
चतुर्थी
चीवितव्याय
चीवितव्याभ्याम्
चीवितव्येभ्यः
पञ्चमी
चीवितव्यात् / चीवितव्याद्
चीवितव्याभ्याम्
चीवितव्येभ्यः
षष्ठी
चीवितव्यस्य
चीवितव्ययोः
चीवितव्यानाम्
सप्तमी
चीवितव्ये
चीवितव्ययोः
चीवितव्येषु
 
एक
द्वि
बहु
प्रथमा
चीवितव्यः
चीवितव्यौ
चीवितव्याः
सम्बोधन
चीवितव्य
चीवितव्यौ
चीवितव्याः
द्वितीया
चीवितव्यम्
चीवितव्यौ
चीवितव्यान्
तृतीया
चीवितव्येन
चीवितव्याभ्याम्
चीवितव्यैः
चतुर्थी
चीवितव्याय
चीवितव्याभ्याम्
चीवितव्येभ्यः
पञ्चमी
चीवितव्यात् / चीवितव्याद्
चीवितव्याभ्याम्
चीवितव्येभ्यः
षष्ठी
चीवितव्यस्य
चीवितव्ययोः
चीवितव्यानाम्
सप्तमी
चीवितव्ये
चीवितव्ययोः
चीवितव्येषु


अन्याः