चीवित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चीवितः
चीवितौ
चीविताः
सम्बोधन
चीवित
चीवितौ
चीविताः
द्वितीया
चीवितम्
चीवितौ
चीवितान्
तृतीया
चीवितेन
चीविताभ्याम्
चीवितैः
चतुर्थी
चीविताय
चीविताभ्याम्
चीवितेभ्यः
पञ्चमी
चीवितात् / चीविताद्
चीविताभ्याम्
चीवितेभ्यः
षष्ठी
चीवितस्य
चीवितयोः
चीवितानाम्
सप्तमी
चीविते
चीवितयोः
चीवितेषु
 
एक
द्वि
बहु
प्रथमा
चीवितः
चीवितौ
चीविताः
सम्बोधन
चीवित
चीवितौ
चीविताः
द्वितीया
चीवितम्
चीवितौ
चीवितान्
तृतीया
चीवितेन
चीविताभ्याम्
चीवितैः
चतुर्थी
चीविताय
चीविताभ्याम्
चीवितेभ्यः
पञ्चमी
चीवितात् / चीविताद्
चीविताभ्याम्
चीवितेभ्यः
षष्ठी
चीवितस्य
चीवितयोः
चीवितानाम्
सप्तमी
चीविते
चीवितयोः
चीवितेषु


अन्याः