चीवयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चीवयितव्यः
चीवयितव्यौ
चीवयितव्याः
सम्बोधन
चीवयितव्य
चीवयितव्यौ
चीवयितव्याः
द्वितीया
चीवयितव्यम्
चीवयितव्यौ
चीवयितव्यान्
तृतीया
चीवयितव्येन
चीवयितव्याभ्याम्
चीवयितव्यैः
चतुर्थी
चीवयितव्याय
चीवयितव्याभ्याम्
चीवयितव्येभ्यः
पञ्चमी
चीवयितव्यात् / चीवयितव्याद्
चीवयितव्याभ्याम्
चीवयितव्येभ्यः
षष्ठी
चीवयितव्यस्य
चीवयितव्ययोः
चीवयितव्यानाम्
सप्तमी
चीवयितव्ये
चीवयितव्ययोः
चीवयितव्येषु
 
एक
द्वि
बहु
प्रथमा
चीवयितव्यः
चीवयितव्यौ
चीवयितव्याः
सम्बोधन
चीवयितव्य
चीवयितव्यौ
चीवयितव्याः
द्वितीया
चीवयितव्यम्
चीवयितव्यौ
चीवयितव्यान्
तृतीया
चीवयितव्येन
चीवयितव्याभ्याम्
चीवयितव्यैः
चतुर्थी
चीवयितव्याय
चीवयितव्याभ्याम्
चीवयितव्येभ्यः
पञ्चमी
चीवयितव्यात् / चीवयितव्याद्
चीवयितव्याभ्याम्
चीवयितव्येभ्यः
षष्ठी
चीवयितव्यस्य
चीवयितव्ययोः
चीवयितव्यानाम्
सप्तमी
चीवयितव्ये
चीवयितव्ययोः
चीवयितव्येषु


अन्याः