चीवमान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चीवमानः
चीवमानौ
चीवमानाः
सम्बोधन
चीवमान
चीवमानौ
चीवमानाः
द्वितीया
चीवमानम्
चीवमानौ
चीवमानान्
तृतीया
चीवमानेन
चीवमानाभ्याम्
चीवमानैः
चतुर्थी
चीवमानाय
चीवमानाभ्याम्
चीवमानेभ्यः
पञ्चमी
चीवमानात् / चीवमानाद्
चीवमानाभ्याम्
चीवमानेभ्यः
षष्ठी
चीवमानस्य
चीवमानयोः
चीवमानानाम्
सप्तमी
चीवमाने
चीवमानयोः
चीवमानेषु
 
एक
द्वि
बहु
प्रथमा
चीवमानः
चीवमानौ
चीवमानाः
सम्बोधन
चीवमान
चीवमानौ
चीवमानाः
द्वितीया
चीवमानम्
चीवमानौ
चीवमानान्
तृतीया
चीवमानेन
चीवमानाभ्याम्
चीवमानैः
चतुर्थी
चीवमानाय
चीवमानाभ्याम्
चीवमानेभ्यः
पञ्चमी
चीवमानात् / चीवमानाद्
चीवमानाभ्याम्
चीवमानेभ्यः
षष्ठी
चीवमानस्य
चीवमानयोः
चीवमानानाम्
सप्तमी
चीवमाने
चीवमानयोः
चीवमानेषु


अन्याः