चीवनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चीवनीयः
चीवनीयौ
चीवनीयाः
सम्बोधन
चीवनीय
चीवनीयौ
चीवनीयाः
द्वितीया
चीवनीयम्
चीवनीयौ
चीवनीयान्
तृतीया
चीवनीयेन
चीवनीयाभ्याम्
चीवनीयैः
चतुर्थी
चीवनीयाय
चीवनीयाभ्याम्
चीवनीयेभ्यः
पञ्चमी
चीवनीयात् / चीवनीयाद्
चीवनीयाभ्याम्
चीवनीयेभ्यः
षष्ठी
चीवनीयस्य
चीवनीययोः
चीवनीयानाम्
सप्तमी
चीवनीये
चीवनीययोः
चीवनीयेषु
 
एक
द्वि
बहु
प्रथमा
चीवनीयः
चीवनीयौ
चीवनीयाः
सम्बोधन
चीवनीय
चीवनीयौ
चीवनीयाः
द्वितीया
चीवनीयम्
चीवनीयौ
चीवनीयान्
तृतीया
चीवनीयेन
चीवनीयाभ्याम्
चीवनीयैः
चतुर्थी
चीवनीयाय
चीवनीयाभ्याम्
चीवनीयेभ्यः
पञ्चमी
चीवनीयात् / चीवनीयाद्
चीवनीयाभ्याम्
चीवनीयेभ्यः
षष्ठी
चीवनीयस्य
चीवनीययोः
चीवनीयानाम्
सप्तमी
चीवनीये
चीवनीययोः
चीवनीयेषु


अन्याः