चीभित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चीभितः
चीभितौ
चीभिताः
सम्बोधन
चीभित
चीभितौ
चीभिताः
द्वितीया
चीभितम्
चीभितौ
चीभितान्
तृतीया
चीभितेन
चीभिताभ्याम्
चीभितैः
चतुर्थी
चीभिताय
चीभिताभ्याम्
चीभितेभ्यः
पञ्चमी
चीभितात् / चीभिताद्
चीभिताभ्याम्
चीभितेभ्यः
षष्ठी
चीभितस्य
चीभितयोः
चीभितानाम्
सप्तमी
चीभिते
चीभितयोः
चीभितेषु
 
एक
द्वि
बहु
प्रथमा
चीभितः
चीभितौ
चीभिताः
सम्बोधन
चीभित
चीभितौ
चीभिताः
द्वितीया
चीभितम्
चीभितौ
चीभितान्
तृतीया
चीभितेन
चीभिताभ्याम्
चीभितैः
चतुर्थी
चीभिताय
चीभिताभ्याम्
चीभितेभ्यः
पञ्चमी
चीभितात् / चीभिताद्
चीभिताभ्याम्
चीभितेभ्यः
षष्ठी
चीभितस्य
चीभितयोः
चीभितानाम्
सप्तमी
चीभिते
चीभितयोः
चीभितेषु


अन्याः