चीबितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चीबितव्यः
चीबितव्यौ
चीबितव्याः
सम्बोधन
चीबितव्य
चीबितव्यौ
चीबितव्याः
द्वितीया
चीबितव्यम्
चीबितव्यौ
चीबितव्यान्
तृतीया
चीबितव्येन
चीबितव्याभ्याम्
चीबितव्यैः
चतुर्थी
चीबितव्याय
चीबितव्याभ्याम्
चीबितव्येभ्यः
पञ्चमी
चीबितव्यात् / चीबितव्याद्
चीबितव्याभ्याम्
चीबितव्येभ्यः
षष्ठी
चीबितव्यस्य
चीबितव्ययोः
चीबितव्यानाम्
सप्तमी
चीबितव्ये
चीबितव्ययोः
चीबितव्येषु
 
एक
द्वि
बहु
प्रथमा
चीबितव्यः
चीबितव्यौ
चीबितव्याः
सम्बोधन
चीबितव्य
चीबितव्यौ
चीबितव्याः
द्वितीया
चीबितव्यम्
चीबितव्यौ
चीबितव्यान्
तृतीया
चीबितव्येन
चीबितव्याभ्याम्
चीबितव्यैः
चतुर्थी
चीबितव्याय
चीबितव्याभ्याम्
चीबितव्येभ्यः
पञ्चमी
चीबितव्यात् / चीबितव्याद्
चीबितव्याभ्याम्
चीबितव्येभ्यः
षष्ठी
चीबितव्यस्य
चीबितव्ययोः
चीबितव्यानाम्
सप्तमी
चीबितव्ये
चीबितव्ययोः
चीबितव्येषु


अन्याः