चीबनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चीबनीयः
चीबनीयौ
चीबनीयाः
सम्बोधन
चीबनीय
चीबनीयौ
चीबनीयाः
द्वितीया
चीबनीयम्
चीबनीयौ
चीबनीयान्
तृतीया
चीबनीयेन
चीबनीयाभ्याम्
चीबनीयैः
चतुर्थी
चीबनीयाय
चीबनीयाभ्याम्
चीबनीयेभ्यः
पञ्चमी
चीबनीयात् / चीबनीयाद्
चीबनीयाभ्याम्
चीबनीयेभ्यः
षष्ठी
चीबनीयस्य
चीबनीययोः
चीबनीयानाम्
सप्तमी
चीबनीये
चीबनीययोः
चीबनीयेषु
 
एक
द्वि
बहु
प्रथमा
चीबनीयः
चीबनीयौ
चीबनीयाः
सम्बोधन
चीबनीय
चीबनीयौ
चीबनीयाः
द्वितीया
चीबनीयम्
चीबनीयौ
चीबनीयान्
तृतीया
चीबनीयेन
चीबनीयाभ्याम्
चीबनीयैः
चतुर्थी
चीबनीयाय
चीबनीयाभ्याम्
चीबनीयेभ्यः
पञ्चमी
चीबनीयात् / चीबनीयाद्
चीबनीयाभ्याम्
चीबनीयेभ्यः
षष्ठी
चीबनीयस्य
चीबनीययोः
चीबनीयानाम्
सप्तमी
चीबनीये
चीबनीययोः
चीबनीयेषु


अन्याः