चीकितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चीकितव्यः
चीकितव्यौ
चीकितव्याः
सम्बोधन
चीकितव्य
चीकितव्यौ
चीकितव्याः
द्वितीया
चीकितव्यम्
चीकितव्यौ
चीकितव्यान्
तृतीया
चीकितव्येन
चीकितव्याभ्याम्
चीकितव्यैः
चतुर्थी
चीकितव्याय
चीकितव्याभ्याम्
चीकितव्येभ्यः
पञ्चमी
चीकितव्यात् / चीकितव्याद्
चीकितव्याभ्याम्
चीकितव्येभ्यः
षष्ठी
चीकितव्यस्य
चीकितव्ययोः
चीकितव्यानाम्
सप्तमी
चीकितव्ये
चीकितव्ययोः
चीकितव्येषु
 
एक
द्वि
बहु
प्रथमा
चीकितव्यः
चीकितव्यौ
चीकितव्याः
सम्बोधन
चीकितव्य
चीकितव्यौ
चीकितव्याः
द्वितीया
चीकितव्यम्
चीकितव्यौ
चीकितव्यान्
तृतीया
चीकितव्येन
चीकितव्याभ्याम्
चीकितव्यैः
चतुर्थी
चीकितव्याय
चीकितव्याभ्याम्
चीकितव्येभ्यः
पञ्चमी
चीकितव्यात् / चीकितव्याद्
चीकितव्याभ्याम्
चीकितव्येभ्यः
षष्ठी
चीकितव्यस्य
चीकितव्ययोः
चीकितव्यानाम्
सप्तमी
चीकितव्ये
चीकितव्ययोः
चीकितव्येषु


अन्याः