चिल्लितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चिल्लितव्यः
चिल्लितव्यौ
चिल्लितव्याः
सम्बोधन
चिल्लितव्य
चिल्लितव्यौ
चिल्लितव्याः
द्वितीया
चिल्लितव्यम्
चिल्लितव्यौ
चिल्लितव्यान्
तृतीया
चिल्लितव्येन
चिल्लितव्याभ्याम्
चिल्लितव्यैः
चतुर्थी
चिल्लितव्याय
चिल्लितव्याभ्याम्
चिल्लितव्येभ्यः
पञ्चमी
चिल्लितव्यात् / चिल्लितव्याद्
चिल्लितव्याभ्याम्
चिल्लितव्येभ्यः
षष्ठी
चिल्लितव्यस्य
चिल्लितव्ययोः
चिल्लितव्यानाम्
सप्तमी
चिल्लितव्ये
चिल्लितव्ययोः
चिल्लितव्येषु
 
एक
द्वि
बहु
प्रथमा
चिल्लितव्यः
चिल्लितव्यौ
चिल्लितव्याः
सम्बोधन
चिल्लितव्य
चिल्लितव्यौ
चिल्लितव्याः
द्वितीया
चिल्लितव्यम्
चिल्लितव्यौ
चिल्लितव्यान्
तृतीया
चिल्लितव्येन
चिल्लितव्याभ्याम्
चिल्लितव्यैः
चतुर्थी
चिल्लितव्याय
चिल्लितव्याभ्याम्
चिल्लितव्येभ्यः
पञ्चमी
चिल्लितव्यात् / चिल्लितव्याद्
चिल्लितव्याभ्याम्
चिल्लितव्येभ्यः
षष्ठी
चिल्लितव्यस्य
चिल्लितव्ययोः
चिल्लितव्यानाम्
सप्तमी
चिल्लितव्ये
चिल्लितव्ययोः
चिल्लितव्येषु


अन्याः