चिल्लनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चिल्लनीयः
चिल्लनीयौ
चिल्लनीयाः
सम्बोधन
चिल्लनीय
चिल्लनीयौ
चिल्लनीयाः
द्वितीया
चिल्लनीयम्
चिल्लनीयौ
चिल्लनीयान्
तृतीया
चिल्लनीयेन
चिल्लनीयाभ्याम्
चिल्लनीयैः
चतुर्थी
चिल्लनीयाय
चिल्लनीयाभ्याम्
चिल्लनीयेभ्यः
पञ्चमी
चिल्लनीयात् / चिल्लनीयाद्
चिल्लनीयाभ्याम्
चिल्लनीयेभ्यः
षष्ठी
चिल्लनीयस्य
चिल्लनीययोः
चिल्लनीयानाम्
सप्तमी
चिल्लनीये
चिल्लनीययोः
चिल्लनीयेषु
 
एक
द्वि
बहु
प्रथमा
चिल्लनीयः
चिल्लनीयौ
चिल्लनीयाः
सम्बोधन
चिल्लनीय
चिल्लनीयौ
चिल्लनीयाः
द्वितीया
चिल्लनीयम्
चिल्लनीयौ
चिल्लनीयान्
तृतीया
चिल्लनीयेन
चिल्लनीयाभ्याम्
चिल्लनीयैः
चतुर्थी
चिल्लनीयाय
चिल्लनीयाभ्याम्
चिल्लनीयेभ्यः
पञ्चमी
चिल्लनीयात् / चिल्लनीयाद्
चिल्लनीयाभ्याम्
चिल्लनीयेभ्यः
षष्ठी
चिल्लनीयस्य
चिल्लनीययोः
चिल्लनीयानाम्
सप्तमी
चिल्लनीये
चिल्लनीययोः
चिल्लनीयेषु


अन्याः