चिलित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चिलितः
चिलितौ
चिलिताः
सम्बोधन
चिलित
चिलितौ
चिलिताः
द्वितीया
चिलितम्
चिलितौ
चिलितान्
तृतीया
चिलितेन
चिलिताभ्याम्
चिलितैः
चतुर्थी
चिलिताय
चिलिताभ्याम्
चिलितेभ्यः
पञ्चमी
चिलितात् / चिलिताद्
चिलिताभ्याम्
चिलितेभ्यः
षष्ठी
चिलितस्य
चिलितयोः
चिलितानाम्
सप्तमी
चिलिते
चिलितयोः
चिलितेषु
 
एक
द्वि
बहु
प्रथमा
चिलितः
चिलितौ
चिलिताः
सम्बोधन
चिलित
चिलितौ
चिलिताः
द्वितीया
चिलितम्
चिलितौ
चिलितान्
तृतीया
चिलितेन
चिलिताभ्याम्
चिलितैः
चतुर्थी
चिलिताय
चिलिताभ्याम्
चिलितेभ्यः
पञ्चमी
चिलितात् / चिलिताद्
चिलिताभ्याम्
चिलितेभ्यः
षष्ठी
चिलितस्य
चिलितयोः
चिलितानाम्
सप्तमी
चिलिते
चिलितयोः
चिलितेषु


अन्याः