चिन्वत् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चिन्वन्
चिन्वन्तौ
चिन्वन्तः
सम्बोधन
चिन्वन्
चिन्वन्तौ
चिन्वन्तः
द्वितीया
चिन्वन्तम्
चिन्वन्तौ
चिन्वतः
तृतीया
चिन्वता
चिन्वद्भ्याम्
चिन्वद्भिः
चतुर्थी
चिन्वते
चिन्वद्भ्याम्
चिन्वद्भ्यः
पञ्चमी
चिन्वतः
चिन्वद्भ्याम्
चिन्वद्भ्यः
षष्ठी
चिन्वतः
चिन्वतोः
चिन्वताम्
सप्तमी
चिन्वति
चिन्वतोः
चिन्वत्सु
 
एक
द्वि
बहु
प्रथमा
चिन्वन्
चिन्वन्तौ
चिन्वन्तः
सम्बोधन
चिन्वन्
चिन्वन्तौ
चिन्वन्तः
द्वितीया
चिन्वन्तम्
चिन्वन्तौ
चिन्वतः
तृतीया
चिन्वता
चिन्वद्भ्याम्
चिन्वद्भिः
चतुर्थी
चिन्वते
चिन्वद्भ्याम्
चिन्वद्भ्यः
पञ्चमी
चिन्वतः
चिन्वद्भ्याम्
चिन्वद्भ्यः
षष्ठी
चिन्वतः
चिन्वतोः
चिन्वताम्
सप्तमी
चिन्वति
चिन्वतोः
चिन्वत्सु


अन्याः