चिन्वती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चिन्वती
चिन्वत्यौ
चिन्वत्यः
सम्बोधन
चिन्वति
चिन्वत्यौ
चिन्वत्यः
द्वितीया
चिन्वतीम्
चिन्वत्यौ
चिन्वतीः
तृतीया
चिन्वत्या
चिन्वतीभ्याम्
चिन्वतीभिः
चतुर्थी
चिन्वत्यै
चिन्वतीभ्याम्
चिन्वतीभ्यः
पञ्चमी
चिन्वत्याः
चिन्वतीभ्याम्
चिन्वतीभ्यः
षष्ठी
चिन्वत्याः
चिन्वत्योः
चिन्वतीनाम्
सप्तमी
चिन्वत्याम्
चिन्वत्योः
चिन्वतीषु
 
एक
द्वि
बहु
प्रथमा
चिन्वती
चिन्वत्यौ
चिन्वत्यः
सम्बोधन
चिन्वति
चिन्वत्यौ
चिन्वत्यः
द्वितीया
चिन्वतीम्
चिन्वत्यौ
चिन्वतीः
तृतीया
चिन्वत्या
चिन्वतीभ्याम्
चिन्वतीभिः
चतुर्थी
चिन्वत्यै
चिन्वतीभ्याम्
चिन्वतीभ्यः
पञ्चमी
चिन्वत्याः
चिन्वतीभ्याम्
चिन्वतीभ्यः
षष्ठी
चिन्वत्याः
चिन्वत्योः
चिन्वतीनाम्
सप्तमी
चिन्वत्याम्
चिन्वत्योः
चिन्वतीषु


अन्याः