चिन्तित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चिन्तितः
चिन्तितौ
चिन्तिताः
सम्बोधन
चिन्तित
चिन्तितौ
चिन्तिताः
द्वितीया
चिन्तितम्
चिन्तितौ
चिन्तितान्
तृतीया
चिन्तितेन
चिन्तिताभ्याम्
चिन्तितैः
चतुर्थी
चिन्तिताय
चिन्तिताभ्याम्
चिन्तितेभ्यः
पञ्चमी
चिन्तितात् / चिन्तिताद्
चिन्तिताभ्याम्
चिन्तितेभ्यः
षष्ठी
चिन्तितस्य
चिन्तितयोः
चिन्तितानाम्
सप्तमी
चिन्तिते
चिन्तितयोः
चिन्तितेषु
 
एक
द्वि
बहु
प्रथमा
चिन्तितः
चिन्तितौ
चिन्तिताः
सम्बोधन
चिन्तित
चिन्तितौ
चिन्तिताः
द्वितीया
चिन्तितम्
चिन्तितौ
चिन्तितान्
तृतीया
चिन्तितेन
चिन्तिताभ्याम्
चिन्तितैः
चतुर्थी
चिन्तिताय
चिन्तिताभ्याम्
चिन्तितेभ्यः
पञ्चमी
चिन्तितात् / चिन्तिताद्
चिन्तिताभ्याम्
चिन्तितेभ्यः
षष्ठी
चिन्तितस्य
चिन्तितयोः
चिन्तितानाम्
सप्तमी
चिन्तिते
चिन्तितयोः
चिन्तितेषु


अन्याः