चिन्ता शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चिन्ता
चिन्ते
चिन्ताः
सम्बोधन
चिन्ते
चिन्ते
चिन्ताः
द्वितीया
चिन्ताम्
चिन्ते
चिन्ताः
तृतीया
चिन्तया
चिन्ताभ्याम्
चिन्ताभिः
चतुर्थी
चिन्तायै
चिन्ताभ्याम्
चिन्ताभ्यः
पञ्चमी
चिन्तायाः
चिन्ताभ्याम्
चिन्ताभ्यः
षष्ठी
चिन्तायाः
चिन्तयोः
चिन्तानाम्
सप्तमी
चिन्तायाम्
चिन्तयोः
चिन्तासु
 
एक
द्वि
बहु
प्रथमा
चिन्ता
चिन्ते
चिन्ताः
सम्बोधन
चिन्ते
चिन्ते
चिन्ताः
द्वितीया
चिन्ताम्
चिन्ते
चिन्ताः
तृतीया
चिन्तया
चिन्ताभ्याम्
चिन्ताभिः
चतुर्थी
चिन्तायै
चिन्ताभ्याम्
चिन्ताभ्यः
पञ्चमी
चिन्तायाः
चिन्ताभ्याम्
चिन्ताभ्यः
षष्ठी
चिन्तायाः
चिन्तयोः
चिन्तानाम्
सप्तमी
चिन्तायाम्
चिन्तयोः
चिन्तासु


अन्याः