चिन्तमान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चिन्तमानः
चिन्तमानौ
चिन्तमानाः
सम्बोधन
चिन्तमान
चिन्तमानौ
चिन्तमानाः
द्वितीया
चिन्तमानम्
चिन्तमानौ
चिन्तमानान्
तृतीया
चिन्तमानेन
चिन्तमानाभ्याम्
चिन्तमानैः
चतुर्थी
चिन्तमानाय
चिन्तमानाभ्याम्
चिन्तमानेभ्यः
पञ्चमी
चिन्तमानात् / चिन्तमानाद्
चिन्तमानाभ्याम्
चिन्तमानेभ्यः
षष्ठी
चिन्तमानस्य
चिन्तमानयोः
चिन्तमानानाम्
सप्तमी
चिन्तमाने
चिन्तमानयोः
चिन्तमानेषु
 
एक
द्वि
बहु
प्रथमा
चिन्तमानः
चिन्तमानौ
चिन्तमानाः
सम्बोधन
चिन्तमान
चिन्तमानौ
चिन्तमानाः
द्वितीया
चिन्तमानम्
चिन्तमानौ
चिन्तमानान्
तृतीया
चिन्तमानेन
चिन्तमानाभ्याम्
चिन्तमानैः
चतुर्थी
चिन्तमानाय
चिन्तमानाभ्याम्
चिन्तमानेभ्यः
पञ्चमी
चिन्तमानात् / चिन्तमानाद्
चिन्तमानाभ्याम्
चिन्तमानेभ्यः
षष्ठी
चिन्तमानस्य
चिन्तमानयोः
चिन्तमानानाम्
सप्तमी
चिन्तमाने
चिन्तमानयोः
चिन्तमानेषु


अन्याः