चित्रयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चित्रयितव्यः
चित्रयितव्यौ
चित्रयितव्याः
सम्बोधन
चित्रयितव्य
चित्रयितव्यौ
चित्रयितव्याः
द्वितीया
चित्रयितव्यम्
चित्रयितव्यौ
चित्रयितव्यान्
तृतीया
चित्रयितव्येन
चित्रयितव्याभ्याम्
चित्रयितव्यैः
चतुर्थी
चित्रयितव्याय
चित्रयितव्याभ्याम्
चित्रयितव्येभ्यः
पञ्चमी
चित्रयितव्यात् / चित्रयितव्याद्
चित्रयितव्याभ्याम्
चित्रयितव्येभ्यः
षष्ठी
चित्रयितव्यस्य
चित्रयितव्ययोः
चित्रयितव्यानाम्
सप्तमी
चित्रयितव्ये
चित्रयितव्ययोः
चित्रयितव्येषु
 
एक
द्वि
बहु
प्रथमा
चित्रयितव्यः
चित्रयितव्यौ
चित्रयितव्याः
सम्बोधन
चित्रयितव्य
चित्रयितव्यौ
चित्रयितव्याः
द्वितीया
चित्रयितव्यम्
चित्रयितव्यौ
चित्रयितव्यान्
तृतीया
चित्रयितव्येन
चित्रयितव्याभ्याम्
चित्रयितव्यैः
चतुर्थी
चित्रयितव्याय
चित्रयितव्याभ्याम्
चित्रयितव्येभ्यः
पञ्चमी
चित्रयितव्यात् / चित्रयितव्याद्
चित्रयितव्याभ्याम्
चित्रयितव्येभ्यः
षष्ठी
चित्रयितव्यस्य
चित्रयितव्ययोः
चित्रयितव्यानाम्
सप्तमी
चित्रयितव्ये
चित्रयितव्ययोः
चित्रयितव्येषु


अन्याः