चित्त शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चित्तः
चित्तौ
चित्ताः
सम्बोधन
चित्त
चित्तौ
चित्ताः
द्वितीया
चित्तम्
चित्तौ
चित्तान्
तृतीया
चित्तेन
चित्ताभ्याम्
चित्तैः
चतुर्थी
चित्ताय
चित्ताभ्याम्
चित्तेभ्यः
पञ्चमी
चित्तात् / चित्ताद्
चित्ताभ्याम्
चित्तेभ्यः
षष्ठी
चित्तस्य
चित्तयोः
चित्तानाम्
सप्तमी
चित्ते
चित्तयोः
चित्तेषु
 
एक
द्वि
बहु
प्रथमा
चित्तः
चित्तौ
चित्ताः
सम्बोधन
चित्त
चित्तौ
चित्ताः
द्वितीया
चित्तम्
चित्तौ
चित्तान्
तृतीया
चित्तेन
चित्ताभ्याम्
चित्तैः
चतुर्थी
चित्ताय
चित्ताभ्याम्
चित्तेभ्यः
पञ्चमी
चित्तात् / चित्ताद्
चित्ताभ्याम्
चित्तेभ्यः
षष्ठी
चित्तस्य
चित्तयोः
चित्तानाम्
सप्तमी
चित्ते
चित्तयोः
चित्तेषु


अन्याः