चितवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चितवत् / चितवद्
चितवती
चितवन्ति
सम्बोधन
चितवत् / चितवद्
चितवती
चितवन्ति
द्वितीया
चितवत् / चितवद्
चितवती
चितवन्ति
तृतीया
चितवता
चितवद्भ्याम्
चितवद्भिः
चतुर्थी
चितवते
चितवद्भ्याम्
चितवद्भ्यः
पञ्चमी
चितवतः
चितवद्भ्याम्
चितवद्भ्यः
षष्ठी
चितवतः
चितवतोः
चितवताम्
सप्तमी
चितवति
चितवतोः
चितवत्सु
 
एक
द्वि
बहु
प्रथमा
चितवत् / चितवद्
चितवती
चितवन्ति
सम्बोधन
चितवत् / चितवद्
चितवती
चितवन्ति
द्वितीया
चितवत् / चितवद्
चितवती
चितवन्ति
तृतीया
चितवता
चितवद्भ्याम्
चितवद्भिः
चतुर्थी
चितवते
चितवद्भ्याम्
चितवद्भ्यः
पञ्चमी
चितवतः
चितवद्भ्याम्
चितवद्भ्यः
षष्ठी
चितवतः
चितवतोः
चितवताम्
सप्तमी
चितवति
चितवतोः
चितवत्सु


अन्याः