चिटित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चिटितः
चिटितौ
चिटिताः
सम्बोधन
चिटित
चिटितौ
चिटिताः
द्वितीया
चिटितम्
चिटितौ
चिटितान्
तृतीया
चिटितेन
चिटिताभ्याम्
चिटितैः
चतुर्थी
चिटिताय
चिटिताभ्याम्
चिटितेभ्यः
पञ्चमी
चिटितात् / चिटिताद्
चिटिताभ्याम्
चिटितेभ्यः
षष्ठी
चिटितस्य
चिटितयोः
चिटितानाम्
सप्तमी
चिटिते
चिटितयोः
चिटितेषु
 
एक
द्वि
बहु
प्रथमा
चिटितः
चिटितौ
चिटिताः
सम्बोधन
चिटित
चिटितौ
चिटिताः
द्वितीया
चिटितम्
चिटितौ
चिटितान्
तृतीया
चिटितेन
चिटिताभ्याम्
चिटितैः
चतुर्थी
चिटिताय
चिटिताभ्याम्
चिटितेभ्यः
पञ्चमी
चिटितात् / चिटिताद्
चिटिताभ्याम्
चिटितेभ्यः
षष्ठी
चिटितस्य
चिटितयोः
चिटितानाम्
सप्तमी
चिटिते
चिटितयोः
चिटितेषु


अन्याः