चिकित्सिका शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चिकित्सिका
चिकित्सिके
चिकित्सिकाः
सम्बोधन
चिकित्सिके
चिकित्सिके
चिकित्सिकाः
द्वितीया
चिकित्सिकाम्
चिकित्सिके
चिकित्सिकाः
तृतीया
चिकित्सिकया
चिकित्सिकाभ्याम्
चिकित्सिकाभिः
चतुर्थी
चिकित्सिकायै
चिकित्सिकाभ्याम्
चिकित्सिकाभ्यः
पञ्चमी
चिकित्सिकायाः
चिकित्सिकाभ्याम्
चिकित्सिकाभ्यः
षष्ठी
चिकित्सिकायाः
चिकित्सिकयोः
चिकित्सिकानाम्
सप्तमी
चिकित्सिकायाम्
चिकित्सिकयोः
चिकित्सिकासु
 
एक
द्वि
बहु
प्रथमा
चिकित्सिका
चिकित्सिके
चिकित्सिकाः
सम्बोधन
चिकित्सिके
चिकित्सिके
चिकित्सिकाः
द्वितीया
चिकित्सिकाम्
चिकित्सिके
चिकित्सिकाः
तृतीया
चिकित्सिकया
चिकित्सिकाभ्याम्
चिकित्सिकाभिः
चतुर्थी
चिकित्सिकायै
चिकित्सिकाभ्याम्
चिकित्सिकाभ्यः
पञ्चमी
चिकित्सिकायाः
चिकित्सिकाभ्याम्
चिकित्सिकाभ्यः
षष्ठी
चिकित्सिकायाः
चिकित्सिकयोः
चिकित्सिकानाम्
सप्तमी
चिकित्सिकायाम्
चिकित्सिकयोः
चिकित्सिकासु