चालयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चालयितव्यः
चालयितव्यौ
चालयितव्याः
सम्बोधन
चालयितव्य
चालयितव्यौ
चालयितव्याः
द्वितीया
चालयितव्यम्
चालयितव्यौ
चालयितव्यान्
तृतीया
चालयितव्येन
चालयितव्याभ्याम्
चालयितव्यैः
चतुर्थी
चालयितव्याय
चालयितव्याभ्याम्
चालयितव्येभ्यः
पञ्चमी
चालयितव्यात् / चालयितव्याद्
चालयितव्याभ्याम्
चालयितव्येभ्यः
षष्ठी
चालयितव्यस्य
चालयितव्ययोः
चालयितव्यानाम्
सप्तमी
चालयितव्ये
चालयितव्ययोः
चालयितव्येषु
 
एक
द्वि
बहु
प्रथमा
चालयितव्यः
चालयितव्यौ
चालयितव्याः
सम्बोधन
चालयितव्य
चालयितव्यौ
चालयितव्याः
द्वितीया
चालयितव्यम्
चालयितव्यौ
चालयितव्यान्
तृतीया
चालयितव्येन
चालयितव्याभ्याम्
चालयितव्यैः
चतुर्थी
चालयितव्याय
चालयितव्याभ्याम्
चालयितव्येभ्यः
पञ्चमी
चालयितव्यात् / चालयितव्याद्
चालयितव्याभ्याम्
चालयितव्येभ्यः
षष्ठी
चालयितव्यस्य
चालयितव्ययोः
चालयितव्यानाम्
सप्तमी
चालयितव्ये
चालयितव्ययोः
चालयितव्येषु


अन्याः