चार्मण शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चार्मणः
चार्मणौ
चार्मणाः
सम्बोधन
चार्मण
चार्मणौ
चार्मणाः
द्वितीया
चार्मणम्
चार्मणौ
चार्मणान्
तृतीया
चार्मणेन
चार्मणाभ्याम्
चार्मणैः
चतुर्थी
चार्मणाय
चार्मणाभ्याम्
चार्मणेभ्यः
पञ्चमी
चार्मणात् / चार्मणाद्
चार्मणाभ्याम्
चार्मणेभ्यः
षष्ठी
चार्मणस्य
चार्मणयोः
चार्मणानाम्
सप्तमी
चार्मणे
चार्मणयोः
चार्मणेषु
 
एक
द्वि
बहु
प्रथमा
चार्मणः
चार्मणौ
चार्मणाः
सम्बोधन
चार्मण
चार्मणौ
चार्मणाः
द्वितीया
चार्मणम्
चार्मणौ
चार्मणान्
तृतीया
चार्मणेन
चार्मणाभ्याम्
चार्मणैः
चतुर्थी
चार्मणाय
चार्मणाभ्याम्
चार्मणेभ्यः
पञ्चमी
चार्मणात् / चार्मणाद्
चार्मणाभ्याम्
चार्मणेभ्यः
षष्ठी
चार्मणस्य
चार्मणयोः
चार्मणानाम्
सप्तमी
चार्मणे
चार्मणयोः
चार्मणेषु


अन्याः