चारणीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चारणीयः
चारणीयौ
चारणीयाः
सम्बोधन
चारणीय
चारणीयौ
चारणीयाः
द्वितीया
चारणीयम्
चारणीयौ
चारणीयान्
तृतीया
चारणीयेन
चारणीयाभ्याम्
चारणीयैः
चतुर्थी
चारणीयाय
चारणीयाभ्याम्
चारणीयेभ्यः
पञ्चमी
चारणीयात् / चारणीयाद्
चारणीयाभ्याम्
चारणीयेभ्यः
षष्ठी
चारणीयस्य
चारणीययोः
चारणीयानाम्
सप्तमी
चारणीये
चारणीययोः
चारणीयेषु
 
एक
द्वि
बहु
प्रथमा
चारणीयः
चारणीयौ
चारणीयाः
सम्बोधन
चारणीय
चारणीयौ
चारणीयाः
द्वितीया
चारणीयम्
चारणीयौ
चारणीयान्
तृतीया
चारणीयेन
चारणीयाभ्याम्
चारणीयैः
चतुर्थी
चारणीयाय
चारणीयाभ्याम्
चारणीयेभ्यः
पञ्चमी
चारणीयात् / चारणीयाद्
चारणीयाभ्याम्
चारणीयेभ्यः
षष्ठी
चारणीयस्य
चारणीययोः
चारणीयानाम्
सप्तमी
चारणीये
चारणीययोः
चारणीयेषु


अन्याः