चायितव्य शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चायितव्यम्
चायितव्ये
चायितव्यानि
सम्बोधन
चायितव्य
चायितव्ये
चायितव्यानि
द्वितीया
चायितव्यम्
चायितव्ये
चायितव्यानि
तृतीया
चायितव्येन
चायितव्याभ्याम्
चायितव्यैः
चतुर्थी
चायितव्याय
चायितव्याभ्याम्
चायितव्येभ्यः
पञ्चमी
चायितव्यात् / चायितव्याद्
चायितव्याभ्याम्
चायितव्येभ्यः
षष्ठी
चायितव्यस्य
चायितव्ययोः
चायितव्यानाम्
सप्तमी
चायितव्ये
चायितव्ययोः
चायितव्येषु
 
एक
द्वि
बहु
प्रथमा
चायितव्यम्
चायितव्ये
चायितव्यानि
सम्बोधन
चायितव्य
चायितव्ये
चायितव्यानि
द्वितीया
चायितव्यम्
चायितव्ये
चायितव्यानि
तृतीया
चायितव्येन
चायितव्याभ्याम्
चायितव्यैः
चतुर्थी
चायितव्याय
चायितव्याभ्याम्
चायितव्येभ्यः
पञ्चमी
चायितव्यात् / चायितव्याद्
चायितव्याभ्याम्
चायितव्येभ्यः
षष्ठी
चायितव्यस्य
चायितव्ययोः
चायितव्यानाम्
सप्तमी
चायितव्ये
चायितव्ययोः
चायितव्येषु


अन्याः