चामरग्राहिक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चामरग्राहिकः
चामरग्राहिकौ
चामरग्राहिकाः
सम्बोधन
चामरग्राहिक
चामरग्राहिकौ
चामरग्राहिकाः
द्वितीया
चामरग्राहिकम्
चामरग्राहिकौ
चामरग्राहिकान्
तृतीया
चामरग्राहिकेण
चामरग्राहिकाभ्याम्
चामरग्राहिकैः
चतुर्थी
चामरग्राहिकाय
चामरग्राहिकाभ्याम्
चामरग्राहिकेभ्यः
पञ्चमी
चामरग्राहिकात् / चामरग्राहिकाद्
चामरग्राहिकाभ्याम्
चामरग्राहिकेभ्यः
षष्ठी
चामरग्राहिकस्य
चामरग्राहिकयोः
चामरग्राहिकाणाम्
सप्तमी
चामरग्राहिके
चामरग्राहिकयोः
चामरग्राहिकेषु
 
एक
द्वि
बहु
प्रथमा
चामरग्राहिकः
चामरग्राहिकौ
चामरग्राहिकाः
सम्बोधन
चामरग्राहिक
चामरग्राहिकौ
चामरग्राहिकाः
द्वितीया
चामरग्राहिकम्
चामरग्राहिकौ
चामरग्राहिकान्
तृतीया
चामरग्राहिकेण
चामरग्राहिकाभ्याम्
चामरग्राहिकैः
चतुर्थी
चामरग्राहिकाय
चामरग्राहिकाभ्याम्
चामरग्राहिकेभ्यः
पञ्चमी
चामरग्राहिकात् / चामरग्राहिकाद्
चामरग्राहिकाभ्याम्
चामरग्राहिकेभ्यः
षष्ठी
चामरग्राहिकस्य
चामरग्राहिकयोः
चामरग्राहिकाणाम्
सप्तमी
चामरग्राहिके
चामरग्राहिकयोः
चामरग्राहिकेषु