चान्द्रायणिक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चान्द्रायणिकः
चान्द्रायणिकौ
चान्द्रायणिकाः
सम्बोधन
चान्द्रायणिक
चान्द्रायणिकौ
चान्द्रायणिकाः
द्वितीया
चान्द्रायणिकम्
चान्द्रायणिकौ
चान्द्रायणिकान्
तृतीया
चान्द्रायणिकेन
चान्द्रायणिकाभ्याम्
चान्द्रायणिकैः
चतुर्थी
चान्द्रायणिकाय
चान्द्रायणिकाभ्याम्
चान्द्रायणिकेभ्यः
पञ्चमी
चान्द्रायणिकात् / चान्द्रायणिकाद्
चान्द्रायणिकाभ्याम्
चान्द्रायणिकेभ्यः
षष्ठी
चान्द्रायणिकस्य
चान्द्रायणिकयोः
चान्द्रायणिकानाम्
सप्तमी
चान्द्रायणिके
चान्द्रायणिकयोः
चान्द्रायणिकेषु
 
एक
द्वि
बहु
प्रथमा
चान्द्रायणिकः
चान्द्रायणिकौ
चान्द्रायणिकाः
सम्बोधन
चान्द्रायणिक
चान्द्रायणिकौ
चान्द्रायणिकाः
द्वितीया
चान्द्रायणिकम्
चान्द्रायणिकौ
चान्द्रायणिकान्
तृतीया
चान्द्रायणिकेन
चान्द्रायणिकाभ्याम्
चान्द्रायणिकैः
चतुर्थी
चान्द्रायणिकाय
चान्द्रायणिकाभ्याम्
चान्द्रायणिकेभ्यः
पञ्चमी
चान्द्रायणिकात् / चान्द्रायणिकाद्
चान्द्रायणिकाभ्याम्
चान्द्रायणिकेभ्यः
षष्ठी
चान्द्रायणिकस्य
चान्द्रायणिकयोः
चान्द्रायणिकानाम्
सप्तमी
चान्द्रायणिके
चान्द्रायणिकयोः
चान्द्रायणिकेषु


अन्याः