चान्त शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चान्तम्
चान्ते
चान्तानि
सम्बोधन
चान्त
चान्ते
चान्तानि
द्वितीया
चान्तम्
चान्ते
चान्तानि
तृतीया
चान्तेन
चान्ताभ्याम्
चान्तैः
चतुर्थी
चान्ताय
चान्ताभ्याम्
चान्तेभ्यः
पञ्चमी
चान्तात् / चान्ताद्
चान्ताभ्याम्
चान्तेभ्यः
षष्ठी
चान्तस्य
चान्तयोः
चान्तानाम्
सप्तमी
चान्ते
चान्तयोः
चान्तेषु
 
एक
द्वि
बहु
प्रथमा
चान्तम्
चान्ते
चान्तानि
सम्बोधन
चान्त
चान्ते
चान्तानि
द्वितीया
चान्तम्
चान्ते
चान्तानि
तृतीया
चान्तेन
चान्ताभ्याम्
चान्तैः
चतुर्थी
चान्ताय
चान्ताभ्याम्
चान्तेभ्यः
पञ्चमी
चान्तात् / चान्ताद्
चान्ताभ्याम्
चान्तेभ्यः
षष्ठी
चान्तस्य
चान्तयोः
चान्तानाम्
सप्तमी
चान्ते
चान्तयोः
चान्तेषु


अन्याः