चान्ता शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चान्ता
चान्ते
चान्ताः
सम्बोधन
चान्ते
चान्ते
चान्ताः
द्वितीया
चान्ताम्
चान्ते
चान्ताः
तृतीया
चान्तया
चान्ताभ्याम्
चान्ताभिः
चतुर्थी
चान्तायै
चान्ताभ्याम्
चान्ताभ्यः
पञ्चमी
चान्तायाः
चान्ताभ्याम्
चान्ताभ्यः
षष्ठी
चान्तायाः
चान्तयोः
चान्तानाम्
सप्तमी
चान्तायाम्
चान्तयोः
चान्तासु
 
एक
द्वि
बहु
प्रथमा
चान्ता
चान्ते
चान्ताः
सम्बोधन
चान्ते
चान्ते
चान्ताः
द्वितीया
चान्ताम्
चान्ते
चान्ताः
तृतीया
चान्तया
चान्ताभ्याम्
चान्ताभिः
चतुर्थी
चान्तायै
चान्ताभ्याम्
चान्ताभ्यः
पञ्चमी
चान्तायाः
चान्ताभ्याम्
चान्ताभ्यः
षष्ठी
चान्तायाः
चान्तयोः
चान्तानाम्
सप्तमी
चान्तायाम्
चान्तयोः
चान्तासु


अन्याः