चाननीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चाननीयः
चाननीयौ
चाननीयाः
सम्बोधन
चाननीय
चाननीयौ
चाननीयाः
द्वितीया
चाननीयम्
चाननीयौ
चाननीयान्
तृतीया
चाननीयेन
चाननीयाभ्याम्
चाननीयैः
चतुर्थी
चाननीयाय
चाननीयाभ्याम्
चाननीयेभ्यः
पञ्चमी
चाननीयात् / चाननीयाद्
चाननीयाभ्याम्
चाननीयेभ्यः
षष्ठी
चाननीयस्य
चाननीययोः
चाननीयानाम्
सप्तमी
चाननीये
चाननीययोः
चाननीयेषु
 
एक
द्वि
बहु
प्रथमा
चाननीयः
चाननीयौ
चाननीयाः
सम्बोधन
चाननीय
चाननीयौ
चाननीयाः
द्वितीया
चाननीयम्
चाननीयौ
चाननीयान्
तृतीया
चाननीयेन
चाननीयाभ्याम्
चाननीयैः
चतुर्थी
चाननीयाय
चाननीयाभ्याम्
चाननीयेभ्यः
पञ्चमी
चाननीयात् / चाननीयाद्
चाननीयाभ्याम्
चाननीयेभ्यः
षष्ठी
चाननीयस्य
चाननीययोः
चाननीयानाम्
सप्तमी
चाननीये
चाननीययोः
चाननीयेषु


अन्याः