चानक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चानकः
चानकौ
चानकाः
सम्बोधन
चानक
चानकौ
चानकाः
द्वितीया
चानकम्
चानकौ
चानकान्
तृतीया
चानकेन
चानकाभ्याम्
चानकैः
चतुर्थी
चानकाय
चानकाभ्याम्
चानकेभ्यः
पञ्चमी
चानकात् / चानकाद्
चानकाभ्याम्
चानकेभ्यः
षष्ठी
चानकस्य
चानकयोः
चानकानाम्
सप्तमी
चानके
चानकयोः
चानकेषु
 
एक
द्वि
बहु
प्रथमा
चानकः
चानकौ
चानकाः
सम्बोधन
चानक
चानकौ
चानकाः
द्वितीया
चानकम्
चानकौ
चानकान्
तृतीया
चानकेन
चानकाभ्याम्
चानकैः
चतुर्थी
चानकाय
चानकाभ्याम्
चानकेभ्यः
पञ्चमी
चानकात् / चानकाद्
चानकाभ्याम्
चानकेभ्यः
षष्ठी
चानकस्य
चानकयोः
चानकानाम्
सप्तमी
चानके
चानकयोः
चानकेषु


अन्याः