चाक्रवाकेय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चाक्रवाकेयः
चाक्रवाकेयौ
चाक्रवाकेयाः
सम्बोधन
चाक्रवाकेय
चाक्रवाकेयौ
चाक्रवाकेयाः
द्वितीया
चाक्रवाकेयम्
चाक्रवाकेयौ
चाक्रवाकेयान्
तृतीया
चाक्रवाकेयेण
चाक्रवाकेयाभ्याम्
चाक्रवाकेयैः
चतुर्थी
चाक्रवाकेयाय
चाक्रवाकेयाभ्याम्
चाक्रवाकेयेभ्यः
पञ्चमी
चाक्रवाकेयात् / चाक्रवाकेयाद्
चाक्रवाकेयाभ्याम्
चाक्रवाकेयेभ्यः
षष्ठी
चाक्रवाकेयस्य
चाक्रवाकेययोः
चाक्रवाकेयाणाम्
सप्तमी
चाक्रवाकेये
चाक्रवाकेययोः
चाक्रवाकेयेषु
 
एक
द्वि
बहु
प्रथमा
चाक्रवाकेयः
चाक्रवाकेयौ
चाक्रवाकेयाः
सम्बोधन
चाक्रवाकेय
चाक्रवाकेयौ
चाक्रवाकेयाः
द्वितीया
चाक्रवाकेयम्
चाक्रवाकेयौ
चाक्रवाकेयान्
तृतीया
चाक्रवाकेयेण
चाक्रवाकेयाभ्याम्
चाक्रवाकेयैः
चतुर्थी
चाक्रवाकेयाय
चाक्रवाकेयाभ्याम्
चाक्रवाकेयेभ्यः
पञ्चमी
चाक्रवाकेयात् / चाक्रवाकेयाद्
चाक्रवाकेयाभ्याम्
चाक्रवाकेयेभ्यः
षष्ठी
चाक्रवाकेयस्य
चाक्रवाकेययोः
चाक्रवाकेयाणाम्
सप्तमी
चाक्रवाकेये
चाक्रवाकेययोः
चाक्रवाकेयेषु


अन्याः